Original

एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते ।सहस्रशाखं यत्साम ये वै वेदविदो जनाः ।गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः ॥ ३२ ॥

Segmented

एकविंशति-शाखम् च ऋग्वेदम् माम् प्रचक्षते सहस्र-शाखम् यत् साम ये वै वेद-विदः जनाः गायन्ति आरण्यके विप्रा मद्-भक्ताः ते ऽपि दुर्लभाः

Analysis

Word Lemma Parse
एकविंशति एकविंशति pos=n,comp=y
शाखम् शाखा pos=n,g=m,c=2,n=s
pos=i
ऋग्वेदम् ऋग्वेद pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat
सहस्र सहस्र pos=n,comp=y
शाखम् शाखा pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
साम सामन् pos=n,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
गायन्ति गा pos=v,p=3,n=p,l=lat
आरण्यके आरण्यक pos=n,g=n,c=7,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
भक्ताः भक्त pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
दुर्लभाः दुर्लभ pos=a,g=m,c=1,n=p