Original

हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः ।योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः ॥ ३१ ॥

Segmented

हिरण्यगर्भो द्युतिमान् एष यः छन्दसि स्तुतः योगैः सम्पूज्यते नित्यम् स एव अहम् विभुः स्मृतः

Analysis

Word Lemma Parse
हिरण्यगर्भो हिरण्यगर्भ pos=n,g=m,c=1,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
छन्दसि छन्दस् pos=n,g=n,c=7,n=s
स्तुतः स्तु pos=va,g=m,c=1,n=s,f=part
योगैः योग pos=n,g=m,c=3,n=p
सम्पूज्यते सम्पूजय् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part