Original

विद्यासहायवन्तं मामादित्यस्थं सनातनम् ।कपिलं प्राहुराचार्याः सांख्या निश्चितनिश्चयाः ॥ ३० ॥

Segmented

विद्या-सहायवत् माम् आदित्य-स्थम् सनातनम् कपिलम् प्राहुः आचार्याः सांख्या निश्चित-निश्चयाः

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
सहायवत् सहायवत् pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
आदित्य आदित्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s
कपिलम् कपिल pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
आचार्याः आचार्य pos=n,g=m,c=1,n=p
सांख्या सांख्य pos=n,g=m,c=1,n=p
निश्चित निश्चि pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p