Original

इडोपहूतयोगेन हरे भागं क्रतुष्वहम् ।वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः ॥ ३ ॥

Segmented

इडा-उपह्वा-योगेन हरे भागम् क्रतुषु अहम् वर्णः च मे हरि-श्रेष्ठः तस्मात् हरिः अहम् स्मृतः

Analysis

Word Lemma Parse
इडा इडा pos=n,comp=y
उपह्वा उपह्वा pos=va,comp=y,f=part
योगेन योग pos=n,g=m,c=3,n=s
हरे हृ pos=v,p=1,n=s,l=lat
भागम् भाग pos=n,g=m,c=2,n=s
क्रतुषु क्रतु pos=n,g=m,c=7,n=p
अहम् मद् pos=n,g=,c=1,n=s
वर्णः वर्ण pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
हरि हरि pos=a,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
हरिः हरि pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part