Original

विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः ।स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् ॥ २९ ॥

Segmented

विरिञ्च इति यः प्रोक्तः कपिल-ज्ञान-चिन्तकैः स प्रजापतिः एव अहम् चेतनात् सर्व-लोक-कृत्

Analysis

Word Lemma Parse
विरिञ्च विरिञ्च pos=n,g=m,c=1,n=s
इति इति pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
कपिल कपिल pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
चिन्तकैः चिन्तक pos=a,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
चेतनात् चेतन pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s