Original

तथैवासं त्रिककुदो वाराहं रूपमास्थितः ।त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् ॥ २८ ॥

Segmented

तथा एव आसम् त्रि-ककुदः वाराहम् रूपम् आस्थितः त्रिककुत् तेन विख्यातः शरीरस्य तु मापनात्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
आसम् अस् pos=v,p=1,n=s,l=lan
त्रि त्रि pos=n,comp=y
ककुदः ककुद pos=n,g=m,c=1,n=s
वाराहम् वाराह pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
त्रिककुत् त्रिककुद् pos=n,g=m,c=1,n=s
तेन तेन pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
शरीरस्य शरीर pos=n,g=n,c=6,n=s
तु तु pos=i
मापनात् मापन pos=n,g=n,c=5,n=s