Original

एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः ।इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् ॥ २७ ॥

Segmented

एक-शृङ्गः पुरा भूत्वा वराहो दिव्य-दर्शनः इमाम् उद्धृतवान् भूमिम् एकशृङ्गः ततस् हि अहम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
भूत्वा भू pos=vi
वराहो वराह pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
उद्धृतवान् उद्धृ pos=va,g=m,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
एकशृङ्गः एकशृङ्ग pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s