Original

न चादिं न मध्यं तथा नैव चान्तं कदाचिद्विदन्ते सुराश्चासुराश्च ।अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः प्रगीतोऽहमीशो विभुर्लोकसाक्षी ॥ २५ ॥

Segmented

न च आदिम् न मध्यम् तथा न एव च अन्तम् कदाचिद् सुराः च असुराः च अनाद्यो हि अमध्यः तथा च अपि अनन्तः प्रगीतो ऽहम् ईशो विभुः लोकसाक्षी

Analysis

Word Lemma Parse
pos=i
pos=i
आदिम् आदि pos=n,g=m,c=2,n=s
pos=i
मध्यम् मध्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
pos=i
एव एव pos=i
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
कदाचिद् कदाचिद् pos=i
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
अनाद्यो अनाद्य pos=a,g=m,c=1,n=s
हि हि pos=i
अमध्यः अमध्य pos=a,g=m,c=1,n=s
तथा तथा pos=i
pos=i
अपि अपि pos=i
अनन्तः अनन्त pos=a,g=m,c=1,n=s
प्रगीतो प्रगा pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
ईशो ईश pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
लोकसाक्षी लोकसाक्षिन् pos=n,g=m,c=1,n=s