Original

कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते ।तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥ २४ ॥

Segmented

कपिः वराहः श्रेष्ठः च धर्मः च वृष उच्यते तस्माद् वृषाकपिम् प्राह कश्यपो माम् प्रजापतिः

Analysis

Word Lemma Parse
कपिः कपि pos=n,g=m,c=1,n=s
वराहः वराह pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
वृष वृष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तस्माद् तस्मात् pos=i
वृषाकपिम् वृषाकपि pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
कश्यपो कश्यप pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s