Original

एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते ।आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते ॥ २२ ॥

Segmented

एतैः च धार्यते जन्तुः एतैः क्षीणैः च क्षीयते आयुर्वेद-विदः तस्मात् त्रिधातुम् माम् प्रचक्षते

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
धार्यते धारय् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
क्षीणैः क्षि pos=va,g=m,c=3,n=p,f=part
pos=i
क्षीयते क्षि pos=v,p=3,n=s,l=lat
आयुर्वेद आयुर्वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
त्रिधातुम् त्रिधातु pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat