Original

त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः ।पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते ॥ २१ ॥

Segmented

त्रयो हि धातवः ख्याताः कर्म-जाः इति च स्मृताः पित्तम् श्लेष्मा च वायुः च एष संघात उच्यते

Analysis

Word Lemma Parse
त्रयो त्रि pos=n,g=m,c=1,n=p
हि हि pos=i
धातवः धातु pos=n,g=m,c=1,n=p
ख्याताः ख्या pos=va,g=m,c=1,n=p,f=part
कर्म कर्मन् pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
इति इति pos=i
pos=i
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
पित्तम् पित्त pos=n,g=n,c=1,n=s
श्लेष्मा श्लेष्मन् pos=n,g=m,c=1,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
संघात संघात pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat