Original

घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् ।घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ॥ २० ॥

Segmented

घृतम् मे अर्चिस् लोके जन्तूनाम् प्राण-धारणम् घृतार्चिः अहम् अव्यग्रैः वेद-ज्ञैः परिकीर्तितः

Analysis

Word Lemma Parse
घृतम् घृत pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अर्चिस् अर्चिस् pos=n,g=n,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
जन्तूनाम् जन्तु pos=n,g=m,c=6,n=p
प्राण प्राण pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
घृतार्चिः घृतार्चिस् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अव्यग्रैः अव्यग्र pos=a,g=m,c=3,n=p
वेद वेद pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
परिकीर्तितः परिकीर्तय् pos=va,g=m,c=1,n=s,f=part