Original

बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् ।अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ।हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥ २ ॥

Segmented

बोधनात् तापनात् च एव जगतो हर्षणम् भवेत् अग्नीषोम-कृतैः एभिः कर्मभिः पाण्डु-नन्दन हृषीकेशो ऽहम् ईशानो वर-दः लोक-भावनः

Analysis

Word Lemma Parse
बोधनात् बोधन pos=n,g=n,c=5,n=s
तापनात् तापन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
जगतो जगन्त् pos=n,g=n,c=6,n=s
हर्षणम् हर्षण pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अग्नीषोम अग्नीषोम pos=n,comp=y
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
एभिः इदम् pos=n,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
ईशानो ईशान pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
लोक लोक pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s