Original

निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः ।ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः ॥ १८ ॥

Segmented

निरुक्तम् वेद-विद्वांसः ये च शब्द-अर्थ-चिन्तकाः ते माम् गायन्ति प्राच्-वंशे अधोक्षज इति स्थितिः

Analysis

Word Lemma Parse
निरुक्तम् निर्वच् pos=va,g=m,c=2,n=s,f=part
वेद वेद pos=n,comp=y
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
शब्द शब्द pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
गायन्ति गा pos=v,p=3,n=p,l=lat
प्राच् प्राञ्च् pos=a,comp=y
वंशे वंश pos=n,g=m,c=7,n=s
अधोक्षज अधोक्षज pos=n,g=m,c=1,n=s
इति इति pos=i
स्थितिः स्थिति pos=n,g=f,c=1,n=s