Original

निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते ।तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ॥ १६ ॥

Segmented

निर्वाणम् परमम् सौख्यम् धर्मो ऽसौ पर उच्यते तस्मात् न च्युत-पूर्वः ऽहम् अच्युतः तेन कर्मणा

Analysis

Word Lemma Parse
निर्वाणम् निर्वाण pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
सौख्यम् सौख्य pos=n,g=n,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पर पर pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
pos=i
च्युत च्यु pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s