Original

मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना ।वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥ १५ ॥

Segmented

मया संश्लेषिता भूमिः अद्भिः व्योम च वायुना वायुः च तेजसा सार्धम् वैकुण्ठ-त्वम् ततो मम

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
संश्लेषिता संश्लेषय् pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
अद्भिः अप् pos=n,g=n,c=3,n=p
व्योम व्योमन् pos=n,g=n,c=1,n=s
pos=i
वायुना वायु pos=n,g=m,c=3,n=s
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
सार्धम् सार्धम् pos=i
वैकुण्ठ वैकुण्ठ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
ततो ततस् pos=i
मम मद् pos=n,g=,c=6,n=s