Original

सच्चासच्चैव कौन्तेय मयावेशितमात्मनि ।पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः ॥ ११ ॥

Segmented

सत् च असत् च एव कौन्तेय मया आवेशितम् आत्मनि पौष्करे ब्रह्म-सदने सत्यम् माम् ऋषयो विदुः

Analysis

Word Lemma Parse
सत् अस् pos=va,g=n,c=1,n=s,f=part
pos=i
असत् असत् pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
आवेशितम् आवेशय् pos=va,g=n,c=1,n=s,f=part
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
पौष्करे पौष्कर pos=a,g=n,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
सदने सदन pos=n,g=n,c=7,n=s
सत्यम् सत्य pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit