Original

श्रीभगवानुवाच ।सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसंज्ञितैः ।बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक् ॥ १ ॥

Segmented

श्री-भगवान् उवाच सूर्याचन्द्रमसौ शश्वत् केशैः मे अंशु-संज्ञितैः बोधय् तापयन् च एव जगद् उत्तिष्ठतः पृथक्

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूर्याचन्द्रमसौ सूर्याचन्द्रमस् pos=n,g=m,c=1,n=d
शश्वत् शश्वत् pos=i
केशैः केश pos=n,g=m,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
अंशु अंशु pos=n,comp=y
संज्ञितैः संज्ञित pos=a,g=m,c=3,n=p
बोधय् बोधय् pos=va,g=m,c=1,n=s,f=part
तापयन् तापय् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
जगद् जगन्त् pos=n,g=n,c=2,n=s
उत्तिष्ठतः उत्था pos=v,p=3,n=d,l=lat
पृथक् पृथक् pos=i