Original

विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् ।ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः ॥ ९ ॥

Segmented

विश्वम् ब्रह्मा असृजत् पूर्वम् सर्व-आदिः निरवस्करम् ब्रह्म-घोषैः दिवम् तिष्ठन्ति अमराः ब्रह्म-योनयः

Analysis

Word Lemma Parse
विश्वम् विश्व pos=n,g=n,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
पूर्वम् पूर्वम् pos=i
सर्व सर्व pos=n,comp=y
आदिः आदि pos=n,g=m,c=1,n=s
निरवस्करम् निरवस्कर pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
दिवम् दिव् pos=n,g=m,c=2,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
अमराः अमर pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
योनयः योनि pos=n,g=m,c=1,n=p