Original

शतपथे हि ब्राह्मणं भवति ।अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति ।एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति ।अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति ।अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ॥ ८ ॥

Segmented

शतपथे हि ब्राह्मणम् भवति अग्नौ समिद्धे स जुहोति यो विद्वान् ब्राह्मण-मुखे दान-आहुतिम् जुहोति एवम् अपि अग्नि-भूताः ब्राह्मणा विद्वांसो ऽग्निम् भावयन्ति अग्निः विष्णुः सर्व-भूतानि अनुप्रविश्य प्राणान् धारयति अपि च अत्र सनत्कुमार-गीताः श्लोका भवन्ति

Analysis

Word Lemma Parse
शतपथे शतपथ pos=n,g=m,c=7,n=s
हि हि pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अग्नौ अग्नि pos=n,g=m,c=7,n=s
समिद्धे समिन्ध् pos=va,g=m,c=7,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
दान दान pos=n,comp=y
आहुतिम् आहुति pos=n,g=f,c=2,n=s
जुहोति हु pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
अपि अपि pos=i
अग्नि अग्नि pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
भावयन्ति भावय् pos=v,p=3,n=p,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
अनुप्रविश्य अनुप्रविश् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
धारयति धारय् pos=v,p=3,n=s,l=lat
अपि अपि pos=i
pos=i
अत्र अत्र pos=i
सनत्कुमार सनत्कुमार pos=n,comp=y
गीताः गा pos=va,g=m,c=1,n=p,f=part
श्लोका श्लोक pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat