Original

मन्त्रवादोऽपि हि भवति ।त्वमग्ने यज्ञानां होता विश्वेषाम् ।हितो देवेभिर्मानुषे जने इति ।निदर्शनं चात्र भवति ।विश्वेषामग्ने यज्ञानां होतेति ।हितो देवैर्मानुषैर्जगत इति ।अग्निर्हि यज्ञानां होता कर्ता ।स चाग्निर्ब्रह्म ॥ ६ ॥

Segmented

मन्त्र-वादः ऽपि हि भवति त्वम् अग्ने यज्ञानाम् होता विश्वेषाम् हितो देवेभिः मानुषे जने निदर्शनम् च अत्र भवति विश्वेषाम् अग्ने यज्ञानाम् होता इति हितो देवैः मानुषैः जगत इति अग्निः हि यज्ञानाम् होता कर्ता स च अग्निः ब्रह्म

Analysis

Word Lemma Parse
मन्त्र मन्त्र pos=n,comp=y
वादः वाद pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
हि हि pos=i
भवति भू pos=v,p=3,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्ने अग्नि pos=n,g=m,c=8,n=s
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
होता होतृ pos=n,g=m,c=1,n=s
विश्वेषाम् विश्व pos=n,g=m,c=6,n=p
हितो धा pos=va,g=m,c=1,n=s,f=part
देवेभिः मानुष pos=a,g=m,c=7,n=s
मानुषे जन pos=n,g=m,c=7,n=s
जने इति pos=i
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
भवति भू pos=v,p=3,n=s,l=lat
विश्वेषाम् विश्व pos=n,g=m,c=6,n=p
अग्ने अग्नि pos=n,g=m,c=8,n=s
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
होता होतृ pos=n,g=m,c=1,n=s
इति इति pos=i
हितो धा pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
मानुषैः मानुष pos=n,g=m,c=3,n=p
जगत जगन्त् pos=n,g=n,c=6,n=s
इति इति pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
हि हि pos=i
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
होता होतृ pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s