Original

तदेवंविधं माहात्म्यं ब्राह्मणानाम् ।क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे ।तदेतद्ब्रह्माग्नीषोमीयम् ।तेन जगद्धार्यते ॥ ५० ॥

Segmented

तद् एवंविधम् माहात्म्यम् ब्राह्मणानाम् क्षत्रम् अपि शाश्वतीम् अव्ययाम् पृथिवीम् पत्नीम् अभिगम्य बुभुजे तद् एतद् ब्रह्म अग्नीषोमीयम् तेन जगद् धार्यते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एवंविधम् एवंविध pos=a,g=n,c=1,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=n,c=6,n=p
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
अपि अपि pos=i
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
अव्ययाम् अव्यय pos=a,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
अभिगम्य अभिगम् pos=vi
बुभुजे भुज् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
अग्नीषोमीयम् अग्नीषोमीय pos=a,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
धार्यते धारय् pos=v,p=3,n=s,l=lat