Original

हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे ।भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति ।तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति ।तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति ।अद्यप्रभृत्येतदवस्थितमृषिवचनम् ॥ ४९ ॥

Segmented

हिमवतो गिरेः दुहितरम् उमाम् रुद्रः चकमे भृगुः अपि च महा-ऋषिः हिमवन्तम् आगत्य अब्रवीत् कन्याम् उमाम् मे देहि इति तम् अब्रवीत् हिमवान् अभिलषितो वरो रुद्र इति तम् अब्रवीद् भृगुः यस्मात् त्वया अहम् कन्या-वरण-कृत-भावः प्रत्याख्यातः तस्मात् न रत्नानाम् भवान् भाजनम् भविष्यति इति अद्य प्रभृति एतत् अवस्थितम् ऋषि-वचनम्

Analysis

Word Lemma Parse
हिमवतो हिमवन्त् pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
उमाम् उमा pos=n,g=f,c=2,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
चकमे कम् pos=v,p=3,n=s,l=lit
भृगुः भृगु pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
आगत्य आगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कन्याम् कन्या pos=n,g=f,c=2,n=s
उमाम् उमा pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
अभिलषितो अभिलष् pos=va,g=m,c=1,n=s,f=part
वरो वर pos=n,g=m,c=1,n=s
रुद्र रुद्र pos=n,g=m,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भृगुः भृगु pos=n,g=m,c=1,n=s
यस्मात् यस्मात् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
कन्या कन्या pos=n,comp=y
वरण वरण pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
भावः भाव pos=n,g=m,c=1,n=s
प्रत्याख्यातः प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
pos=i
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
भाजनम् भाजन pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
इति इति pos=i
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अवस्थितम् अवस्था pos=va,g=n,c=1,n=s,f=part
ऋषि ऋषि pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s