Original

नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् ।तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः ।तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः ।स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः ।उक्तश्चापेयो भविष्यसि ।एतच्च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति ।तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते ॥ ४८ ॥

Segmented

नारायणो लोक-हित-अर्थम् वडवामुखो नाम महा-ऋषिः पुरा भवत् तस्य मेरौ तपः तप्यमानस्य समुद्र आहूतो न आगतः तेन अमर्षितेन आत्म-गात्र-ऊष्मणा समुद्रः स्तिमित-जलः कृतः स्वेद-प्रस्यन्दन-सदृशः च अस्य लवण-भावः जनितः उक्तवान् च अपेयः भविष्यसि एतत् च ते तोयम् वडबामुख-संज्ञितेन पीयमानम् मधुरम् भविष्यति तद् एतद् अद्य अपि वडबामुख-संज्ञितेन अनुवर्तिना तोयम् सामुद्रम् पीयते

Analysis

Word Lemma Parse
नारायणो नारायण pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वडवामुखो वडवामुख pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
भवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
मेरौ मेरु pos=n,g=m,c=7,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्यमानस्य तप् pos=va,g=m,c=6,n=s,f=part
समुद्र समुद्र pos=n,g=m,c=1,n=s
आहूतो आह्वा pos=va,g=m,c=1,n=s,f=part
pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
अमर्षितेन अमर्षित pos=a,g=m,c=3,n=s
आत्म आत्मन् pos=n,comp=y
गात्र गात्र pos=n,comp=y
ऊष्मणा ऊष्मन् pos=n,g=m,c=3,n=s
समुद्रः समुद्र pos=n,g=m,c=1,n=s
स्तिमित स्तिमित pos=a,comp=y
जलः जल pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
स्वेद स्वेद pos=n,comp=y
प्रस्यन्दन प्रस्यन्दन pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
लवण लवण pos=n,comp=y
भावः भाव pos=n,g=m,c=1,n=s
जनितः जनय् pos=va,g=m,c=1,n=s,f=part
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
अपेयः अपेय pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तोयम् तोय pos=n,g=n,c=1,n=s
वडबामुख वडबामुख pos=n,comp=y
संज्ञितेन संज्ञित pos=a,g=m,c=3,n=s
पीयमानम् पा pos=va,g=n,c=1,n=s,f=part
मधुरम् मधुर pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तद् तद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
वडबामुख वडबामुख pos=n,comp=y
संज्ञितेन संज्ञित pos=a,g=m,c=3,n=s
अनुवर्तिना अनुवर्तिन् pos=a,g=m,c=3,n=s
तोयम् तोय pos=n,g=n,c=1,n=s
सामुद्रम् सामुद्र pos=a,g=n,c=1,n=s
पीयते पा pos=v,p=3,n=s,l=lat