Original

भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपनीतः ॥ ४३ ॥

Segmented

भृगुणा महा-ऋषिणा शप्तो ऽग्निः सर्व-भक्ष-त्वम् उपनीतः

Analysis

Word Lemma Parse
भृगुणा भृगु pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भक्ष भक्ष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपनीतः उपनी pos=va,g=m,c=1,n=s,f=part