Original

आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः ।स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः ॥ ४२ ॥

Segmented

आकाशगङ्गा-गतः च पुरा भरद्वाजो महा-ऋषिः उपास्पृः त्रीन् क्रमान् क्रमता विष्णुना अभ्यासादितः स भरद्वाजेन स सलिलेन पाणिना उरसि ताडितः स लक्षण-उरस्कः संवृत्तः

Analysis

Word Lemma Parse
आकाशगङ्गा आकाशगङ्गा pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
पुरा पुरा pos=i
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उपास्पृः उपास्पृश् pos=va,g=m,c=1,n=s,f=part
त्रीन् त्रि pos=n,g=m,c=2,n=p
क्रमान् क्रम pos=n,g=m,c=2,n=p
क्रमता क्रम् pos=va,g=m,c=3,n=s,f=part
विष्णुना विष्णु pos=n,g=m,c=3,n=s
अभ्यासादितः अभ्यासादय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भरद्वाजेन भरद्वाज pos=n,g=m,c=3,n=s
pos=i
सलिलेन सलिल pos=n,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
pos=i
लक्षण लक्षण pos=n,comp=y
उरस्कः उरस्क pos=n,g=m,c=1,n=s
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part