Original

ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति ।सा पुनस्तत्सरः समभ्यगच्छत् ।इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम ।बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् ।ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास ॥ ४० ॥

Segmented

ततो देवा ऋषयः च इन्द्रम् न अपश्यन् यदा तदा शचीम् ऊचुः गच्छ सुभगे इन्द्रम् आनयस्व इति सा पुनः तत् सरः समभ्यगच्छत् इन्द्रः च तस्मात् सरसः समुत्थाय बृहस्पतिम् अभिजगाम बृहस्पतिः च अश्वमेधम् महा-क्रतुम् शक्राय अहरत् ततः कृष्णसारङ्गम् मेध्यम् अश्वम् उत्सृज्य वाहनम् तम् एव कृत्वा इन्द्रम् मरुत्पतिम् बृहस्पतिः स्व-स्थानम् प्रापयामास

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
यदा यदा pos=i
तदा तदा pos=i
शचीम् शची pos=n,g=f,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
सुभगे सुभग pos=a,g=f,c=8,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
आनयस्व आनी pos=v,p=2,n=s,l=lot
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
तत् तद् pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
समभ्यगच्छत् समभिगम् pos=v,p=3,n=s,l=lan
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
सरसः सरस् pos=n,g=n,c=5,n=s
समुत्थाय समुत्था pos=vi
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
अभिजगाम अभिगम् pos=v,p=3,n=s,l=lit
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
pos=i
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
शक्राय शक्र pos=n,g=m,c=4,n=s
अहरत् हृ pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
कृष्णसारङ्गम् कृष्णसारङ्ग pos=n,g=m,c=2,n=s
मेध्यम् मेध्य pos=a,g=m,c=2,n=s
अश्वम् अश्व pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
वाहनम् वाहन pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
कृत्वा कृ pos=vi
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
मरुत्पतिम् मरुत्पति pos=n,g=m,c=2,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्रापयामास प्रापय् pos=v,p=3,n=s,l=lit