Original

निदर्शनमपि ह्यत्र भवति ।नासीदहो न रात्रिरासीत् ।न सदासीन्नासदासीत् ।तम एव पुरस्तादभवद्विश्वरूपम् ।सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ॥ ४ ॥

Segmented

निदर्शनम् अपि हि अत्र भवति न आसीत् अहो न रात्रिः आसीत् न सद् आसीन् न असत् आसीत् तम एव पुरस्ताद् अभवद् विश्व-रूपम् सा विश्वस्य जननी इति एवम् अस्य अर्थः ऽनुभाष्यते

Analysis

Word Lemma Parse
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
अपि अपि pos=i
हि हि pos=i
अत्र अत्र pos=i
भवति भू pos=v,p=3,n=s,l=lat
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अहो अह pos=n,g=m,c=1,n=s
pos=i
रात्रिः रात्रि pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
सद् अस् pos=va,g=n,c=1,n=s,f=part
आसीन् अस् pos=v,p=3,n=s,l=lan
pos=i
असत् असत् pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तम तमस् pos=n,g=n,c=1,n=s
एव एव pos=i
पुरस्ताद् पुरस्तात् pos=i
अभवद् भू pos=v,p=3,n=s,l=lan
विश्व विश्व pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
विश्वस्य विश्व pos=n,g=n,c=6,n=s
जननी जननी pos=n,g=f,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽनुभाष्यते अनुभाष् pos=v,p=3,n=s,l=lat