Original

अथानिन्द्रं पुनस्त्रैलोक्यमभवत् ।ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः ।ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति ।ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु ।ततः स्वं स्थानं प्राप्स्यतीति ॥ ३९ ॥

Segmented

अथ अनिन्द्रम् पुनः त्रैलोक्यम् अभवत् ततो देवा ऋषयः च भगवन्तम् विष्णुम् शरणम् इन्द्र-अर्थे ऽभिजग्मुः ऊचुः च एनम् भगवन्न् इन्द्रम् ब्रह्म-वध्या-अभिभूतम् त्रातुम् अर्हसि इति ततः स वर-दः तान् अब्रवीद् अश्वमेधम् यज्ञम् वैष्णवम् शक्रो ऽभियजतु ततः स्वम् स्थानम् प्राप्स्यति इति

Analysis

Word Lemma Parse
अथ अथ pos=i
अनिन्द्रम् अनिन्द्र pos=a,g=n,c=1,n=s
पुनः पुनर् pos=i
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
भगवन्तम् भगवन्त् pos=n,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भगवन्न् भगवन्त् pos=n,g=m,c=8,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वध्या वध्या pos=n,comp=y
अभिभूतम् अभिभू pos=va,g=m,c=2,n=s,f=part
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
इति इति pos=i
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
वैष्णवम् वैष्णव pos=a,g=m,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽभियजतु अभियज् pos=v,p=3,n=s,l=lot
ततः ततस् pos=i
स्वम् स्व pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
इति इति pos=i