Original

अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत् ।पद्भ्यां च तेनास्पृश्यत ।ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् ।सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति ।स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् ॥ ३८ ॥

Segmented

अथ मैत्रावरुणिः कुम्भयोनिः अगस्त्यो महा-ऋषीन् विकृ तान् नहुषेन अपश्यत् पद्भ्याम् च तेन अस्पृश्यत ततः स नहुषम् अब्रवीद् अकार्य-प्रवृत्तैः पाप पतस्व महीम् सर्पो भव यावद् भूमिः गिरयः च तिष्ठेयुः तावत् इति स महा-ऋषि-वाक्य-सम-कालम् एव तस्माद् यानाद् अवापतत्

Analysis

Word Lemma Parse
अथ अथ pos=i
मैत्रावरुणिः मैत्रावरुणि pos=n,g=m,c=1,n=s
कुम्भयोनिः कुम्भयोनि pos=n,g=f,c=1,n=s
अगस्त्यो अगस्त्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
विकृ विकृ pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
नहुषेन नहुष pos=n,g=m,c=3,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अस्पृश्यत स्पृश् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अकार्य अकार्य pos=n,comp=y
प्रवृत्तैः प्रवृत् pos=va,g=m,c=8,n=s,f=part
पाप पाप pos=a,g=m,c=8,n=s
पतस्व पत् pos=v,p=2,n=s,l=lot
महीम् मही pos=n,g=f,c=2,n=s
सर्पो सर्प pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
यावद् यावत् pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
गिरयः गिरि pos=n,g=m,c=1,n=p
pos=i
तिष्ठेयुः स्था pos=v,p=3,n=p,l=vidhilin
तावत् तावत् pos=i
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
सम सम pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
एव एव pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
यानाद् यान pos=n,g=n,c=5,n=s
अवापतत् अवपत् pos=v,p=3,n=s,l=lan