Original

अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति ।तं शच्यब्रवीच्छक्रेण यथोक्तम् ।स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत् ॥ ३७ ॥

Segmented

अथ इन्द्राणीम् अभ्यागताम् दृष्ट्वा उवाच नहुषः पूर्णः स काल इति तम् शची अब्रवीत् शक्रेण यथा उक्तम् स महा-ऋषि-युक्तम् वाहनम् अधिरूढः शची-समीपम् उपागच्छत्

Analysis

Word Lemma Parse
अथ अथ pos=i
इन्द्राणीम् इन्द्राणी pos=n,g=f,c=2,n=s
अभ्यागताम् अभ्यागम् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
नहुषः नहुष pos=n,g=m,c=1,n=s
पूर्णः पृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
शची शची pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शक्रेण शक्र pos=n,g=m,c=3,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
वाहनम् वाहन pos=n,g=n,c=2,n=s
अधिरूढः अधिरुह् pos=va,g=m,c=1,n=s,f=part
शची शची pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
उपागच्छत् उपगम् pos=v,p=3,n=s,l=lan