Original

तामिन्द्र उवाच ।गच्छ ।नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व ।इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया ।त्वमन्येनोपयातुमर्हसीति ।सैवमुक्ता हृष्टा जगाम ।इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः ॥ ३६ ॥

Segmented

ताम् इन्द्र उवाच गच्छ नहुषः त्वया वाच्यो ऽपूर्वेण माम् ऋषि-युक्तेन यानेन त्वम् अधिरूढ उद्वहस्व इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाणि अधिरूढानि मया त्वम् अन्येन उपयै अर्हसि इति सा एवम् उक्ता हृष्टा जगाम इन्द्रो ऽपि बिस-ग्रन्थिम् एव आविवेश भूयः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
नहुषः नहुष pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
ऽपूर्वेण अपूर्व pos=a,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
ऋषि ऋषि pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
यानेन यान pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अधिरूढ अधिरुह् pos=va,g=m,c=1,n=s,f=part
उद्वहस्व उद्वह् pos=v,p=2,n=s,l=lot
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
हि हि pos=i
महान्ति महत् pos=a,g=n,c=1,n=p
वाहनानि वाहन pos=n,g=n,c=1,n=p
मनसः मनस् pos=n,g=n,c=6,n=s
प्रियाणि प्रिय pos=a,g=n,c=1,n=p
अधिरूढानि अधिरुह् pos=va,g=n,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्येन अन्य pos=n,g=n,c=3,n=s
उपयै उपया pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
बिस बिस pos=n,comp=y
ग्रन्थिम् ग्रन्थि pos=n,g=m,c=2,n=s
एव एव pos=i
आविवेश आविश् pos=v,p=3,n=s,l=lit
भूयः भूयस् pos=i