Original

साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत् ।सोपश्रुतिः शचीसमीपमगात् ।उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता ।किं ते प्रियं करवाणीति ।तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति ।सैनां मानसं सरोऽनयत् ।तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् ॥ ३४ ॥

Segmented

सा अथ महानियमम् आस्थिता देवीम् वर-दाम् उपश्रुतिम् मन्त्रैः आह्वयत् सा उपश्रुतिः शची-समीपम् अगात् उवाच च एनाम् इयम् अस्मि त्वया उपहूता उपस्थिता किम् ते प्रियम् करवाणि इति ताम् मूर्ध्ना प्रणम्य उवाच शची भगवति अर्हसि मे भर्तारम् दर्शयितुम् त्वम् सत्या मता च इति सा एनाम् मानसम् सरो ऽनयत् तत्र इन्द्रम् बिस-ग्रन्थि-गतम् अदर्शयत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अथ अथ pos=i
महानियमम् महानियम pos=n,g=m,c=2,n=s
आस्थिता आस्था pos=va,g=f,c=1,n=s,f=part
देवीम् देवी pos=n,g=f,c=2,n=s
वर वर pos=n,comp=y
दाम् pos=a,g=f,c=2,n=s
उपश्रुतिम् उपश्रुति pos=n,g=f,c=2,n=s
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
आह्वयत् आह्वा pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
उपश्रुतिः उपश्रुति pos=n,g=f,c=1,n=s
शची शची pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
अगात् गा pos=v,p=3,n=s,l=lun
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
उपहूता उपह्वा pos=va,g=f,c=1,n=s,f=part
उपस्थिता उपस्था pos=va,g=f,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
इति इति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रणम्य प्रणम् pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
शची शची pos=n,g=f,c=1,n=s
भगवति भगवत् pos=a,g=f,c=8,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
दर्शयितुम् दर्शय् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
सत्या सत्य pos=a,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
pos=i
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
मानसम् मानस pos=n,g=n,c=2,n=s
सरो सरस् pos=n,g=n,c=2,n=s
ऽनयत् नी pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
बिस बिस pos=n,comp=y
ग्रन्थि ग्रन्थि pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अदर्शयत् दर्शय् pos=v,p=3,n=s,l=lan