Original

अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत् ।स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच ।अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय ।सा तवेन्द्रं दर्शयिष्यतीति ॥ ३३ ॥

Segmented

अथ शची दुःख-शोक-आर्ता भर्तृ-दर्शन-लालसा नहुष-भय-गृहीता बृहस्पतिम् उपागच्छत् स च ताम् अभिगताम् दृष्ट्वा एव ध्यानम् प्रविश्य भर्तृ-कार्य-तत्पराम् ज्ञात्वा बृहस्पतिः उवाच अनेन एव व्रतेन तपसा च अन्विता देवीम् वर-दाम् उपश्रुतिम् आह्वय सा ते इन्द्रम् दर्शयिष्यति इति

Analysis

Word Lemma Parse
अथ अथ pos=i
शची शची pos=n,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
भर्तृ भर्तृ pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
लालसा लालस pos=a,g=f,c=1,n=s
नहुष नहुष pos=n,comp=y
भय भय pos=n,comp=y
गृहीता ग्रह् pos=va,g=f,c=1,n=s,f=part
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
उपागच्छत् उपगम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अभिगताम् अभिगम् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
एव एव pos=i
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
भर्तृ भर्तृ pos=n,comp=y
कार्य कार्य pos=n,comp=y
तत्पराम् तत्पर pos=a,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनेन इदम् pos=n,g=n,c=3,n=s
एव एव pos=i
व्रतेन व्रत pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
अन्विता अन्वित pos=a,g=f,c=1,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
वर वर pos=n,comp=y
दाम् pos=a,g=f,c=2,n=s
उपश्रुतिम् उपश्रुति pos=n,g=f,c=2,n=s
आह्वय आह्वा pos=v,p=2,n=s,l=lot
सा तद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
दर्शयिष्यति दर्शय् pos=v,p=3,n=s,l=lrt
इति इति pos=i