Original

अथोवाच नहुषः ।सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति ।स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् ।सुभगेऽहमिन्द्रो देवानां भजस्व मामिति ।तं शची प्रत्युवाच ।प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च ।नार्हसि परपत्नीधर्षणं कर्तुमिति ॥ ३१ ॥

Segmented

अथ उवाच नहुषः सर्वम् माम् शक्र-उपभुक्तम् उपस्थितम् ऋते शचीम् इति स एवम् उक्त्वा शची-समीपम् अगमद् उवाच च एनाम् सुभगे ऽहम् इन्द्रो देवानाम् भजस्व माम् इति तम् शची प्रत्युवाच प्रकृत्या त्वम् धर्म-वत्सलः सोम-वंश-उद्भवः च न अर्हसि पर-पत्नी-धर्षणम् कर्तुम् इति

Analysis

Word Lemma Parse
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
नहुषः नहुष pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
शक्र शक्र pos=n,comp=y
उपभुक्तम् उपभुज् pos=va,g=n,c=1,n=s,f=part
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part
ऋते ऋते pos=i
शचीम् शची pos=n,g=f,c=2,n=s
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
शची शची pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
भजस्व भज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
शची शची pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
सोम सोम pos=n,comp=y
वंश वंश pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s
pos=i
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पर पर pos=n,comp=y
पत्नी पत्नी pos=n,comp=y
धर्षणम् धर्षण pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इति इति pos=i