Original

अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः ।नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव ।अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः ॥ ३० ॥

Segmented

अथ देवा ऋषयः च आयुस् पुत्रम् नहुषम् नाम देव-राज-त्वे ऽभिषिषिचुः नहुषः पञ्चभिः शतैः ज्योतिषाम् ललाटे ज्वलद्भिः सर्व-तेजः-हरैः त्रिविष्टपम् पालयांबभूव अथ लोकाः प्रकृतिम् आपेदिरे स्वस्थाः च बभूवुः

Analysis

Word Lemma Parse
अथ अथ pos=i
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
आयुस् आयुस् pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
नाम नाम pos=i
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
ऽभिषिषिचुः अभिषिच् pos=v,p=3,n=p,l=lit
नहुषः नहुष pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=n,c=3,n=p
शतैः शत pos=n,g=n,c=3,n=p
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
ललाटे ललाट pos=n,g=n,c=7,n=s
ज्वलद्भिः ज्वल् pos=va,g=n,c=3,n=p,f=part
सर्व सर्व pos=n,comp=y
तेजः तेजस् pos=n,comp=y
हरैः हर pos=a,g=n,c=3,n=p
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
पालयांबभूव पालय् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आपेदिरे आपद् pos=v,p=3,n=p,l=lit
स्वस्थाः स्वस्थ pos=a,g=m,c=1,n=p
pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit