Original

संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते ।अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे ।ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके ।तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते ।नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते ।एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् ।अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ॥ ३ ॥

Segmented

सम्प्रक्षालन-काले ऽतिक्रान्ते चतुर्थे युग-सहस्र-अन्ते अव्यक्ते सर्व-भूत-प्रलये स्थावर-जङ्गमे ज्योतिः-धरणी-वायु-रहिते ऽन्धे तमसि जल-एक-अर्णवे लोके तम इति एव अभिभूते ऽसंज्ञके ऽद्वितीये प्रतिष्ठिते न एव रात्र्याम् न दिवसे न सति न असति न व्यक्ते न अव्यक्ते व्यवस्थिते एतस्याम् अवस्थायाम् नारायण-गुण-आश्रयात् अक्षयाद् अजराद् अनिन्द्रियाद् अग्राह्याद् असंभवात् सत्याद् अहिंस्रात् ललामात् विविध-प्रवृत्ति-विशेषतः अक्षयाद् अजर-अमरात् अमूर्तितः सर्व-व्यापिनः सर्व-कर्तुः शाश्वतात् तमसः पुरुषः प्रादुर्भूतो हरिः अव्ययः

Analysis

Word Lemma Parse
सम्प्रक्षालन सम्प्रक्षालन pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ऽतिक्रान्ते अतिक्रम् pos=va,g=m,c=7,n=s,f=part
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s
युग युग pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
अव्यक्ते अव्यक्त pos=a,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
प्रलये प्रलय pos=n,g=m,c=7,n=s
स्थावर स्थावर pos=a,comp=y
जङ्गमे जङ्गम pos=a,g=m,c=7,n=s
ज्योतिः ज्योतिस् pos=n,comp=y
धरणी धरणी pos=n,comp=y
वायु वायु pos=n,comp=y
रहिते रहित pos=a,g=n,c=7,n=s
ऽन्धे अन्ध pos=a,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
जल जल pos=n,comp=y
एक एक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
तम तमस् pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
अभिभूते अभिभू pos=va,g=m,c=7,n=s,f=part
ऽसंज्ञके असंज्ञक pos=a,g=m,c=7,n=s
ऽद्वितीये अद्वितीय pos=a,g=m,c=7,n=s
प्रतिष्ठिते प्रतिष्ठा pos=va,g=m,c=7,n=s,f=part
pos=i
एव एव pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
pos=i
सति अस् pos=va,g=n,c=7,n=s,f=part
pos=i
असति असत् pos=a,g=n,c=7,n=s
pos=i
व्यक्ते व्यक्त pos=a,g=n,c=7,n=s
pos=i
अव्यक्ते अव्यक्त pos=a,g=n,c=7,n=s
व्यवस्थिते व्यवस्था pos=va,g=n,c=7,n=s,f=part
एतस्याम् एतद् pos=n,g=f,c=7,n=s
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
नारायण नारायण pos=n,comp=y
गुण गुण pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s
अक्षयाद् अक्षय pos=a,g=m,c=5,n=s
अजराद् अजर pos=a,g=m,c=5,n=s
अनिन्द्रियाद् अनिन्द्रिय pos=a,g=m,c=5,n=s
अग्राह्याद् अग्राह्य pos=a,g=m,c=5,n=s
असंभवात् असंभव pos=n,g=m,c=5,n=s
सत्याद् सत्य pos=a,g=m,c=5,n=s
अहिंस्रात् अहिंस्र pos=a,g=m,c=5,n=s
ललामात् ललाम pos=a,g=m,c=5,n=s
विविध विविध pos=a,comp=y
प्रवृत्ति प्रवृत्ति pos=n,comp=y
विशेषतः विशेष pos=n,g=m,c=5,n=s
अक्षयाद् अक्षय pos=a,g=m,c=5,n=s
अजर अजर pos=a,comp=y
अमरात् अमर pos=a,g=m,c=5,n=s
अमूर्तितः अमूर्ति pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
व्यापिनः व्यापिन् pos=a,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
कर्तुः कर्तृ pos=a,g=m,c=5,n=s
शाश्वतात् शाश्वत pos=a,g=m,c=5,n=s
तमसः तमस् pos=n,g=n,c=5,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्रादुर्भूतो प्रादुर्भू pos=va,g=m,c=1,n=s,f=part
हरिः हरि pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s