Original

अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव ।देवान्रजस्तमश्चाविवेश ।मन्त्रा न प्रावर्तन्त महर्षीणाम् ।रक्षांसि प्रादुरभवन् ।ब्रह्म चोत्सादनं जगाम ।अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः ॥ २९ ॥

Segmented

अथ ब्रह्म-वध्या-भय-प्रनष्टे त्रैलोक्य-नाथे शचीपतौ जगद् अनीश्वरम् बभूव देवान् रजः तमः च आविवेश मन्त्रा न प्रावर्तन्त महा-ऋषीणाम् रक्षांसि प्रादुरभवन् ब्रह्म च उत्सादनम् जगाम अनिन्द्राः च अबलाः लोकाः सु प्रधृः बभूवुः

Analysis

Word Lemma Parse
अथ अथ pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वध्या वध्या pos=n,comp=y
भय भय pos=n,comp=y
प्रनष्टे प्रणश् pos=va,g=m,c=7,n=s,f=part
त्रैलोक्य त्रैलोक्य pos=n,comp=y
नाथे नाथ pos=n,g=m,c=7,n=s
शचीपतौ शचीपति pos=n,g=m,c=7,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
अनीश्वरम् अनीश्वर pos=a,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
देवान् देव pos=n,g=m,c=2,n=p
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
आविवेश आविश् pos=v,p=3,n=s,l=lit
मन्त्रा मन्त्र pos=n,g=m,c=1,n=p
pos=i
प्रावर्तन्त प्रवृत् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
प्रादुरभवन् प्रादुर्भू pos=v,p=3,n=p,l=lan
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
pos=i
उत्सादनम् उत्सादन pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अनिन्द्राः अनिन्द्र pos=a,g=m,c=1,n=p
pos=i
अबलाः अबल pos=a,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
सु सु pos=i
प्रधृः प्रधृष् pos=va,g=m,c=1,n=p,f=krtya
बभूवुः भू pos=v,p=3,n=p,l=lit