Original

तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु संभवां शीतलां मानससरोगतां नलिनीं प्रपेदे ।तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश ॥ २८ ॥

Segmented

तस्याम् द्वैधीभूतायाम् ब्रह्म-वध्यायाम् भयाद् इन्द्रो देव-राज्यम् परित्यज्य अप्सु संभवाम् मानस-सरः-गताम् मानससरोगताम् नलिनीम् तत्र च ऐश्वर्य-योगात् अणु-मात्रः भूत्वा बिस-ग्रन्थिम् प्रविवेश

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
द्वैधीभूतायाम् द्वैधीभू pos=va,g=f,c=7,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वध्यायाम् वध्या pos=n,g=f,c=7,n=s
भयाद् भय pos=n,g=n,c=5,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
अप्सु अप् pos=n,g=n,c=7,n=p
संभवाम् शीतल pos=a,g=f,c=2,n=s
मानस मानस pos=n,comp=y
सरः सरस् pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
मानससरोगताम् नलिनी pos=n,g=f,c=2,n=s
नलिनीम् प्रपद् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
pos=i
ऐश्वर्य ऐश्वर्य pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
अणु अणु pos=n,comp=y
मात्रः मात्र pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
बिस बिस pos=n,comp=y
ग्रन्थिम् ग्रन्थि pos=n,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit