Original

तस्य परमात्मन्यवसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत् ।तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान ।शिरसां चास्य छेदनमकरोत् ।तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान ॥ २७ ॥

Segmented

तस्य तानि अस्थीनि तान्यस्थीनि धाता संगृह्य वज्रम् तेन वज्रेन अभेद्येन अप्रधृष्येन ब्रह्म-अस्थि-सम्भूतेन विष्णु-प्रविष्टेन इन्द्रः विश्वरूपम् जघान शिरसाम् च अस्य छेदनम् अकरोत् तस्माद् अनन्तरम् विश्वरूप-गात्र-मथन-संभवम् त्वष्ट्रा उत्पादितम् एव अरिम् वृत्रम् इन्द्रो जघान

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तानि तद् pos=n,g=n,c=2,n=p
अस्थीनि अस्थि pos=n,g=n,c=2,n=p
तान्यस्थीनि धातृ pos=n,g=m,c=1,n=s
धाता संग्रह् pos=vi
संगृह्य वज्र pos=n,g=n,c=2,n=s
वज्रम् कृ pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=n,c=3,n=s
वज्रेन वज्र pos=n,g=n,c=3,n=s
अभेद्येन अभेद्य pos=a,g=n,c=3,n=s
अप्रधृष्येन अप्रधृष्य pos=a,g=n,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
सम्भूतेन सम्भू pos=va,g=n,c=3,n=s,f=part
विष्णु विष्णु pos=n,comp=y
प्रविष्टेन प्रविश् pos=va,g=n,c=3,n=s,f=part
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
विश्वरूपम् विश्वरूप pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
शिरसाम् शिरस् pos=n,g=n,c=6,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
छेदनम् छेदन pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तस्माद् तद् pos=n,g=n,c=5,n=s
अनन्तरम् अनन्तरम् pos=i
विश्वरूप विश्वरूप pos=n,comp=y
गात्र गात्र pos=n,comp=y
मथन मथन pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s
त्वष्ट्रा त्वष्टृ pos=n,g=m,c=3,n=s
उत्पादितम् उत्पादय् pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
अरिम् अरि pos=n,g=m,c=2,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit