Original

देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च ।विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते ।वयमभागाः संवृत्ताः ।असुरपक्षो वर्धते वयं क्षीयामः ।तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ॥ २४ ॥

Segmented

देवाः च ते सह इन्द्रेण ब्रह्माणम् अभिजग्मुः ऊचुः च विश्वरूपेण सर्व-यज्ञेषु सु हुतः सोमः पीयते वयम् अ भागाः संवृत्ताः असुर-पक्षः वर्धते वयम् क्षीयामः तद् अर्हसि नो विधातुम् श्रेयो यद् अनन्तरम् इति

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
सह सह pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
विश्वरूपेण विश्वरूप pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
सु सु pos=i
हुतः हु pos=va,g=m,c=1,n=s,f=part
सोमः सोम pos=n,g=m,c=1,n=s
पीयते पा pos=v,p=3,n=s,l=lat
वयम् मद् pos=n,g=,c=1,n=p
pos=i
भागाः भाग pos=n,g=m,c=1,n=p
संवृत्ताः संवृत् pos=va,g=m,c=1,n=p,f=part
असुर असुर pos=n,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
वयम् मद् pos=n,g=,c=1,n=p
क्षीयामः क्षि pos=v,p=1,n=p,l=lat
तद् तद् pos=n,g=n,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नो मद् pos=n,g=,c=4,n=p
विधातुम् विधा pos=vi
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
इति इति pos=i