Original

अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति ।ततो मन्त्राञ्जजाप ।तैर्मन्त्रैः प्रावर्धत त्रिशिराः ।एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान् ।अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे ॥ २३ ॥

Segmented

अथ ता विश्वरूपो ऽब्रवीद् अद्य एव स इन्द्राः देवा न भविष्यन्ति इति ततो मन्त्राञ् जजाप तैः मन्त्रैः प्रावर्धत त्रिशिराः एकेन आस्येन सर्व-लोकेषु द्विजैः क्रियावद्भिः यज्ञेषु सु हुतम् सोमम् पपौ एकेन अपः एकेन स इन्द्रान् देवान् अथ इन्द्रः तम् विवर्धमानम् सोम-पान-आप्यायित-सर्व-गात्रम् दृष्ट्वा चिन्ताम् आपेदे

Analysis

Word Lemma Parse
अथ अथ pos=i
ता तद् pos=n,g=f,c=2,n=p
विश्वरूपो विश्वरूप pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अद्य अद्य pos=i
एव एव pos=i
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
इति इति pos=i
ततो ततस् pos=i
मन्त्राञ् मन्त्र pos=n,g=m,c=2,n=p
जजाप जप् pos=v,p=3,n=s,l=lit
तैः तद् pos=n,g=m,c=3,n=p
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
प्रावर्धत प्रवृध् pos=v,p=3,n=s,l=lan
त्रिशिराः त्रिशिरस् pos=n,g=m,c=1,n=s
एकेन एक pos=n,g=n,c=3,n=s
आस्येन आस्य pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
क्रियावद्भिः क्रियावत् pos=a,g=m,c=3,n=p
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
सु सु pos=i
हुतम् हु pos=va,g=m,c=2,n=s,f=part
सोमम् सोम pos=n,g=m,c=2,n=s
पपौ पा pos=v,p=3,n=s,l=lit
एकेन एक pos=n,g=n,c=3,n=s
अपः अप् pos=n,g=m,c=2,n=p
एकेन एक pos=n,g=n,c=3,n=s
pos=i
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
अथ अथ pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विवर्धमानम् विवृध् pos=va,g=m,c=2,n=s,f=part
सोम सोम pos=n,comp=y
पान पान pos=n,comp=y
आप्यायित आप्यायय् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
गात्रम् गात्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
आपेदे आपद् pos=v,p=3,n=s,l=lit