Original

तास्त्वाष्ट्र उवाच ।क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति ।तास्तमब्रुवन् ।वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति ॥ २२ ॥

Segmented

ताः त्वाष्ट्रः उवाच क्व गमिष्यथ आस्यताम् तावत् मया सह श्रेयो भविष्यति इति ताः तम् अब्रुवन् वयम् देव-स्त्रियः ऽप्सरस इन्द्रम् वर-दम् पुरा प्रभविष्णुम् वृणीमह इति

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=2,n=p
त्वाष्ट्रः त्वाष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
गमिष्यथ गम् pos=v,p=2,n=p,l=lrt
आस्यताम् आस् pos=v,p=3,n=s,l=lot
तावत् तावत् pos=i
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
इति इति pos=i
ताः तद् pos=n,g=f,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वयम् मद् pos=n,g=,c=1,n=p
देव देव pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
ऽप्सरस अप्सरस् pos=n,g=f,c=1,n=p
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
पुरा पुरा pos=i
प्रभविष्णुम् प्रभविष्णु pos=a,g=m,c=2,n=s
वृणीमह वृ pos=v,p=1,n=p,l=lat
इति इति pos=i