Original

विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् ।तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज ।ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् ।सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति ॥ २१ ॥

Segmented

विश्वरूपो मातृ-पक्ष-वर्धनः ऽत्यर्थम् तपसि अभवत् तस्य व्रत-भङ्ग-अर्थम् इन्द्रो बह्वीः श्रीमत्यो ऽप्सरसो नियुयोज ताः च दृष्ट्वा मनः क्षुभितम् तस्य अभवत् तासु च अप्सरासु नचिराद् एव सक्तो ऽभवत् सक्तम् च एनम् ज्ञात्वा अप्सरसः ऊचुः गच्छामहे वयम् यथागतम् इति

Analysis

Word Lemma Parse
विश्वरूपो विश्वरूप pos=n,g=m,c=1,n=s
मातृ मातृ pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
ऽत्यर्थम् अत्यर्थम् pos=i
तपसि तपस् pos=n,g=n,c=7,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
व्रत व्रत pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
बह्वीः बहु pos=a,g=f,c=2,n=p
श्रीमत्यो श्रीमत् pos=a,g=f,c=2,n=p
ऽप्सरसो अप्सरस् pos=n,g=f,c=2,n=p
नियुयोज नियुज् pos=v,p=3,n=s,l=lit
ताः तद् pos=n,g=f,c=2,n=p
pos=i
दृष्ट्वा दृश् pos=vi
मनः मनस् pos=n,g=n,c=1,n=s
क्षुभितम् क्षुभ् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तासु तद् pos=n,g=f,c=7,n=p
pos=i
अप्सरासु अप्सरस् pos=n,g=f,c=7,n=p
नचिराद् नचिरात् pos=i
एव एव pos=i
सक्तो सञ्ज् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
गच्छामहे गम् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
यथागतम् यथागत pos=a,g=n,c=2,n=s
इति इति pos=i