Original

हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् ।यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति ।तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम् ॥ २० ॥

Segmented

हैरण्यगर्भात् च वसिष्ठात् हिरण्यकशिपुः शापम् प्राप्तवान् यस्मात् त्वया अन्यः वृतो होता तस्माद् असमाप्त-यज्ञः त्वम् अपूर्वात् सत्त्व-जातात् वधम् प्राप्स्यसि इति तद्-शाप-दानात् हिरण्यकशिपुः प्राप्तवान् वधम्

Analysis

Word Lemma Parse
हैरण्यगर्भात् हैरण्यगर्भ pos=n,g=m,c=5,n=s
pos=i
वसिष्ठात् वसिष्ठ pos=n,g=m,c=5,n=s
हिरण्यकशिपुः हिरण्यकशिपु pos=n,g=m,c=1,n=s
शापम् शाप pos=n,g=m,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
यस्मात् यस्मात् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
होता होतृ pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
असमाप्त असमाप्त pos=a,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपूर्वात् अपूर्व pos=a,g=n,c=5,n=s
सत्त्व सत्त्व pos=n,comp=y
जातात् जात pos=n,g=n,c=5,n=s
वधम् वध pos=n,g=m,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
इति इति pos=i
तद् तद् pos=n,comp=y
शाप शाप pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
हिरण्यकशिपुः हिरण्यकशिपु pos=n,g=m,c=1,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
वधम् वध pos=n,g=m,c=2,n=s