Original

अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच ।पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि ।नार्हस्येवं कर्तुमिति ।स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात् ॥ १९ ॥

Segmented

अथ विश्वरूपम् नन्दन-वनम् उपगतम् माता उवाच पुत्र किम् पर-पक्ष-वर्धनः त्वम् मातुल-पक्षम् नाशयसि न अर्हसि एवम् कर्तुम् इति स विश्वरूपो मातुः वाक्यम् अन् अतिक्रमितव्यम् इति मत्वा सम्पूज्य हिरण्यकशिपुम् अगात्

Analysis

Word Lemma Parse
अथ अथ pos=i
विश्वरूपम् विश्वरूप pos=n,g=m,c=2,n=s
नन्दन नन्दन pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
उपगतम् उपगम् pos=va,g=m,c=2,n=s,f=part
माता मातृ pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,g=m,c=8,n=s
किम् किम् pos=i
पर पर pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मातुल मातुल pos=n,comp=y
पक्षम् पक्ष pos=n,g=m,c=2,n=s
नाशयसि नाशय् pos=v,p=2,n=s,l=lat
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
एवम् एवम् pos=i
कर्तुम् कृ pos=vi
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
विश्वरूपो विश्वरूप pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अन् अन् pos=i
अतिक्रमितव्यम् अतिक्रम् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मत्वा मन् pos=vi
सम्पूज्य सम्पूजय् pos=vi
हिरण्यकशिपुम् हिरण्यकशिपु pos=n,g=m,c=2,n=s
अगात् गा pos=v,p=3,n=s,l=lun