Original

विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम् ।स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः ॥ १७ ॥

Segmented

विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् स्वस्रीयो ऽसुराणाम् स प्रत्यक्षम् देवेभ्यो भागम् अददत् परोक्षम् असुरेभ्यः

Analysis

Word Lemma Parse
विश्वरूपो विश्वरूप pos=n,g=m,c=1,n=s
वै वै pos=i
त्वाष्ट्रः त्वाष्ट्र pos=n,g=m,c=1,n=s
पुरोहितो पुरोहित pos=n,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
स्वस्रीयो स्वस्रीय pos=n,g=m,c=1,n=s
ऽसुराणाम् असुर pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
देवेभ्यो देव pos=n,g=m,c=4,n=p
भागम् भाग pos=n,g=m,c=2,n=s
अददत् दा pos=v,p=3,n=s,l=lun
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
असुरेभ्यः असुर pos=n,g=m,c=4,n=p