Original

अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः ।अथ बृहस्पतिरपां चुक्रोध ।यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति ।तदाप्रभृत्यापो यादोभिः संकीर्णाः संवृत्ताः ॥ १६ ॥

Segmented

अमृत-उत्पादने पुरश्चरण-ताम् उपगतवतः अङ्गिरसः बृहस्पतेः उपस्पृशतो न प्रसादम् गतवत्यः किल आपः अथ बृहस्पतिः अपाम् चुक्रोध यस्मात् मे उपस्पृः कलुषीभूता न प्रसादम् उपगम् तस्मात् अद्य प्रभृति झष-मकर-मत्स्य-कच्छप-जन्तु-संकृ कलुषीभवत इति तदा प्रभृति आपः यादोभिः संकीर्णाः संवृत्ताः

Analysis

Word Lemma Parse
अमृत अमृत pos=n,comp=y
उत्पादने उत्पादन pos=n,g=n,c=7,n=s
पुरश्चरण पुरश्चरण pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपगतवतः उपगम् pos=va,g=m,c=6,n=s,f=part
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
उपस्पृशतो उपस्पृश् pos=va,g=m,c=6,n=s,f=part
pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
गतवत्यः गम् pos=va,g=f,c=1,n=p,f=part
किल किल pos=i
आपः अप् pos=n,g=m,c=1,n=p
अथ अथ pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
यस्मात् यस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
उपस्पृः उपस्पृश् pos=va,g=m,c=6,n=s,f=part
कलुषीभूता कलुषीभू pos=va,g=m,c=1,n=p,f=part
pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
उपगम् उपगम् pos=va,g=f,c=1,n=p,f=part
तस्मात् तस्मात् pos=i
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
झष झष pos=n,comp=y
मकर मकर pos=n,comp=y
मत्स्य मत्स्य pos=n,comp=y
कच्छप कच्छप pos=n,comp=y
जन्तु जन्तु pos=n,comp=y
संकृ संकृ pos=va,g=f,c=1,n=p,f=part
कलुषीभवत कलुषीभू pos=v,p=2,n=p,l=lot
इति इति pos=i
तदा तदा pos=i
प्रभृति प्रभृति pos=i
आपः अप् pos=n,g=m,c=1,n=p
यादोभिः यादस् pos=n,g=n,c=3,n=p
संकीर्णाः संकृ pos=va,g=f,c=1,n=p,f=part
संवृत्ताः संवृत् pos=va,g=f,c=1,n=p,f=part