Original

त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः ।ततः प्रादुर्भूता भुजगाः ।तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः ।पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा ॥ १५ ॥

Segmented

त्रिपुर-वध-अर्थम् दीक्षाम् अभ्युपगतस्य रुद्रस्य उशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः ततः प्रादुर्भूता भुजगाः तैः अस्य भुजगैः पीड्यमानः कण्ठो नील-ताम् उपनीतः पूर्वे च मन्वन्तरे स्वायंभुवे नारायण-हस्त-बन्ध-ग्रहणात् नीलकण्ठ-त्वम् एव वा

Analysis

Word Lemma Parse
त्रिपुर त्रिपुर pos=n,comp=y
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
अभ्युपगतस्य अभ्युपगम् pos=va,g=m,c=6,n=s,f=part
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
उशनसा उशनस् pos=n,g=m,c=3,n=s
शिरसो शिरस् pos=n,g=n,c=6,n=s
जटा जटा pos=n,g=f,c=1,n=p
उत्कृत्य उत्कृत् pos=vi
प्रयुक्ताः प्रयुज् pos=va,g=f,c=1,n=p,f=part
ततः ततस् pos=i
प्रादुर्भूता प्रादुर्भू pos=va,g=m,c=1,n=p,f=part
भुजगाः भुजग pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
भुजगैः भुजग pos=n,g=m,c=3,n=p
पीड्यमानः पीडय् pos=va,g=m,c=1,n=s,f=part
कण्ठो कण्ठ pos=n,g=m,c=1,n=s
नील नील pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपनीतः उपनी pos=va,g=m,c=1,n=s,f=part
पूर्वे पूर्व pos=n,g=n,c=7,n=s
pos=i
मन्वन्तरे मन्वन्तर pos=n,g=n,c=7,n=s
स्वायंभुवे स्वायम्भुव pos=a,g=n,c=7,n=s
नारायण नारायण pos=n,comp=y
हस्त हस्त pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
ग्रहणात् ग्रहण pos=n,g=n,c=5,n=s
नीलकण्ठ नीलकण्ठ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
एव एव pos=i
वा वा pos=i