Original

अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः ।कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप ।अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः ।क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता ॥ १४ ॥

Segmented

अहल्या-धर्षण-निमित्तम् हि गौतमात् हरि-श्मश्रु-ताम् इन्द्रः प्राप्तः कौशिक-निमित्तम् च इन्द्रः मुष्क-वियोगम् मेष-वृषण-त्वम् च अवाप अश्विनोः ग्रह-प्रतिषेध-उद्यत-वज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः क्रतु-वध-प्राप्त-मन्युना च दक्षेण भूयस् तपसा च आत्मानम् संयोज्य नेत्र-आकृतिः अन्या ललाटे रुद्रस्य उत्पादिता

Analysis

Word Lemma Parse
अहल्या अहल्या pos=n,comp=y
धर्षण धर्षण pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
हि हि pos=i
गौतमात् गौतम pos=n,g=m,c=5,n=s
हरि हरि pos=a,comp=y
श्मश्रु श्मश्रु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
कौशिक कौशिक pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
मुष्क मुष्क pos=n,comp=y
वियोगम् वियोग pos=n,g=m,c=2,n=s
मेष मेष pos=n,comp=y
वृषण वृषण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
अवाप अवाप् pos=v,p=3,n=s,l=lit
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
ग्रह ग्रह pos=n,comp=y
प्रतिषेध प्रतिषेध pos=n,comp=y
उद्यत उद्यम् pos=va,comp=y,f=part
वज्रस्य वज्र pos=n,g=m,c=6,n=s
पुरंदरस्य पुरंदर pos=n,g=m,c=6,n=s
च्यवनेन च्यवन pos=n,g=m,c=3,n=s
स्तम्भितो स्तम्भय् pos=va,g=m,c=1,n=s,f=part
बाहुः बाहु pos=n,g=m,c=1,n=s
क्रतु क्रतु pos=n,comp=y
वध वध pos=n,comp=y
प्राप्त प्राप् pos=va,comp=y,f=part
मन्युना मन्यु pos=n,g=m,c=3,n=s
pos=i
दक्षेण दक्ष pos=n,g=m,c=3,n=s
भूयस् भूयस् pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
संयोज्य संयोजय् pos=vi
नेत्र नेत्र pos=n,comp=y
आकृतिः आकृति pos=n,g=f,c=1,n=s
अन्या अन्य pos=n,g=f,c=1,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
उत्पादिता उत्पादय् pos=va,g=f,c=1,n=s,f=part